अथर्ववेद - काण्ड 8/ सूक्त 1/ मन्त्र 5
तुभ्यं॒ वातः॑ पवतां मात॒रिश्वा॒ तुभ्यं॑ वर्षन्त्व॒मृता॒न्यापः॑। सूर्य॑स्ते त॒न्वे॒ शं त॑पाति॒ त्वां मृ॒त्युर्द॑यतां॒ मा प्र मे॑ष्ठाः ॥
स्वर सहित पद पाठतुभ्य॑म् । वात॑: । प॒व॒ता॒म् । मा॒त॒रिश्वा॑ । तुभ्य॑म् । व॒र्ष॒न्तु॒ । अ॒मृता॑नि । आप॑: । सूर्य॑: । ते॒ । त॒न्वे᳡ । शम् । त॒पा॒ति॒ । त्वाम् । मृ॒त्यु: । द॒य॒ता॒म् । मा । प्र । मे॒ष्ठा॒: ॥१.५॥
स्वर रहित मन्त्र
तुभ्यं वातः पवतां मातरिश्वा तुभ्यं वर्षन्त्वमृतान्यापः। सूर्यस्ते तन्वे शं तपाति त्वां मृत्युर्दयतां मा प्र मेष्ठाः ॥
स्वर रहित पद पाठतुभ्यम् । वात: । पवताम् । मातरिश्वा । तुभ्यम् । वर्षन्तु । अमृतानि । आप: । सूर्य: । ते । तन्वे । शम् । तपाति । त्वाम् । मृत्यु: । दयताम् । मा । प्र । मेष्ठा: ॥१.५॥
अथर्ववेद - काण्ड » 8; सूक्त » 1; मन्त्र » 5
Subject - Long Life
Meaning -
Let the winds of cosmic energy blow for you. Let the rains bring you nectar showers of immortality, let the sun shine for the health and well being of your person, let death itself be kind and compassionate and spare you from violence and protect you.