अथर्ववेद - काण्ड 8/ सूक्त 1/ मन्त्र 17
उत्त्वा॒ द्यौरुत्पृ॑थि॒व्युत्प्र॒जाप॑तिरग्रभीत्। उत्त्वा॑ मृ॒त्योरोष॑धयः॒ सोम॑राज्ञीरपीपरन् ॥
स्वर सहित पद पाठउत् । त्वा॒। द्यौ: । उत् । पृ॒थि॒वी । उत् । प्र॒जाऽप॑ति: । अ॒ग्र॒भी॒त् । उत् । त्वा॒ । मृ॒त्यो: । ओष॑धय: । सोम॑ऽराज्ञी: । अ॒पी॒प॒र॒न् ॥१.१७॥
स्वर रहित मन्त्र
उत्त्वा द्यौरुत्पृथिव्युत्प्रजापतिरग्रभीत्। उत्त्वा मृत्योरोषधयः सोमराज्ञीरपीपरन् ॥
स्वर रहित पद पाठउत् । त्वा। द्यौ: । उत् । पृथिवी । उत् । प्रजाऽपति: । अग्रभीत् । उत् । त्वा । मृत्यो: । ओषधय: । सोमऽराज्ञी: । अपीपरन् ॥१.१७॥
अथर्ववेद - काण्ड » 8; सूक्त » 1; मन्त्र » 17
Subject - Long Life
Meaning -
May the heaven, earth, and Prajapati, lord sustainer and protector of living beings, take care of you and protect you. And may herbs and herbal medications with life-saving soma on top of them fulfil and exalt you over and above the fear of death.