अथर्ववेद - काण्ड 8/ सूक्त 5/ मन्त्र 20
सूक्त - शुक्रः
देवता - कृत्यादूषणम् अथवा मन्त्रोक्ताः
छन्दः - विराड्गर्भास्तारपङ्क्तिः
सूक्तम् - प्रतिसरमणि सूक्त
आ मा॑रुक्षद्देवम॒णिर्म॒ह्या अ॑रि॒ष्टता॑तये। इ॒मं मे॒थिम॑भि॒संवि॑शध्वं तनू॒पानं॑ त्रि॒वरू॑थ॒मोज॑से ॥
स्वर सहित पद पाठआ । मा॒ । अ॒रु॒क्ष॒त् । दे॒व॒ऽम॒णि: । म॒ह्यै । अ॒रि॒ष्टऽता॑तये । इ॒मम् । मे॒थिम् । अ॒भि॒ऽसंवि॑शध्वम् । त॒नू॒ऽपान॑म् । त्रि॒ऽवरू॑थम् । ओज॑से ॥५.२०॥
स्वर रहित मन्त्र
आ मारुक्षद्देवमणिर्मह्या अरिष्टतातये। इमं मेथिमभिसंविशध्वं तनूपानं त्रिवरूथमोजसे ॥
स्वर रहित पद पाठआ । मा । अरुक्षत् । देवऽमणि: । मह्यै । अरिष्टऽतातये । इमम् । मेथिम् । अभिऽसंविशध्वम् । तनूऽपानम् । त्रिऽवरूथम् । ओजसे ॥५.२०॥
अथर्ववेद - काण्ड » 8; सूक्त » 5; मन्त्र » 20
Subject - Pratisara Mani
Meaning -
May the divine armour of defence stay on me all round as a high bulwark of protection against violence. Come friends, join together under the umbrella protection of this invincible triple armour of defence of body, mind and soul collectively for the glory and fulfilment of our human destiny.