अथर्ववेद - काण्ड 8/ सूक्त 5/ मन्त्र 7
सूक्त - शुक्रः
देवता - कृत्यादूषणम् अथवा मन्त्रोक्ताः
छन्दः - ककुम्मत्यनुष्टुप्
सूक्तम् - प्रतिसरमणि सूक्त
ये स्रा॒क्त्यं म॒णिं जना॒ वर्मा॑णि कृ॒ण्वते॑। सूर्य॑ इव॒ दिव॑मा॒रुह्य॒ वि कृ॒त्या बा॑धते व॒शी ॥
स्वर सहित पद पाठये । स्रा॒क्त्यम् । म॒णिम् । जना॑: । वर्मा॑णि । कृ॒ण्वते॑ । सूर्य॑:ऽइव । दिव॑म् । आ॒ऽरुह्य॑ । वि । कृ॒त्या: । बा॒ध॒ते॒ । व॒शी ॥५.७॥
स्वर रहित मन्त्र
ये स्राक्त्यं मणिं जना वर्माणि कृण्वते। सूर्य इव दिवमारुह्य वि कृत्या बाधते वशी ॥
स्वर रहित पद पाठये । स्राक्त्यम् । मणिम् । जना: । वर्माणि । कृण्वते । सूर्य:ऽइव । दिवम् । आऽरुह्य । वि । कृत्या: । बाधते । वशी ॥५.७॥
अथर्ववेद - काण्ड » 8; सूक्त » 5; मन्त्र » 7
Subject - Pratisara Mani
Meaning -
Those people who wear the corslet of the jewel of distinctive strength and courage, rise high as if to the light of the sun. Such a person, self-controlled and all controlling, repulses the onslaughts of violence against himself and the nation.