अथर्ववेद - काण्ड 8/ सूक्त 5/ मन्त्र 2
सूक्त - शुक्रः
देवता - कृत्यादूषणम् अथवा मन्त्रोक्ताः
छन्दः - त्रिपदा विराड्गायत्री
सूक्तम् - प्रतिसरमणि सूक्त
अ॒यं म॒णिः स॑पत्न॒हा सु॒वीरः॒ सह॑स्वान्वा॒जी सह॑मान उ॒ग्रः। प्र॒त्यक्कृ॒त्या दू॒षय॑न्नेति वी॒रः ॥
स्वर सहित पद पाठअ॒यम् । म॒णि: । स॒प॒त्न॒ऽहा । सु॒ऽवीर॑: । सह॑स्वान् । वा॒जी । सह॑मान: । उ॒ग्र: । प्र॒त्यक् । कृ॒त्या: । दूषय॑न् । ए॒ति॒ । वी॒र: ॥५.२॥
स्वर रहित मन्त्र
अयं मणिः सपत्नहा सुवीरः सहस्वान्वाजी सहमान उग्रः। प्रत्यक्कृत्या दूषयन्नेति वीरः ॥
स्वर रहित पद पाठअयम् । मणि: । सपत्नऽहा । सुऽवीर: । सहस्वान् । वाजी । सहमान: । उग्र: । प्रत्यक् । कृत्या: । दूषयन् । एति । वीर: ॥५.२॥
अथर्ववेद - काण्ड » 8; सूक्त » 5; मन्त्र » 2
Subject - Pratisara Mani
Meaning -
This jewel distinction is a mark of the destroyer of enemies, noble warrior among the brave, mighty powerful, victorious, brilliant blazing, the hero that goes forward destroying the violent evil doers.