अथर्ववेद - काण्ड 8/ सूक्त 5/ मन्त्र 22
सूक्त - शुक्रः
देवता - कृत्यादूषणम् अथवा मन्त्रोक्ताः
छन्दः - त्र्यवसाना सप्तदा विराड्गर्भा भुरिक्शक्वरी
सूक्तम् - प्रतिसरमणि सूक्त
स्व॑स्ति॒दा वि॒शां पति॑र्वृत्र॒हा वि॑मृ॒धो व॒शी। इन्द्रो॑ बध्नातु ते म॒णिं जि॑गी॒वाँ अप॑राजितः। सो॑म॒पा अ॑भयङ्क॒रो वृषा॑। स त्वा॑ रक्षतु स॒र्वतो॒ दिवा॒ नक्तं॑ च वि॒श्वतः॑ ॥
स्वर सहित पद पाठस्व॒स्ति॒ऽदा: । वि॒शाम् । पति॑: । वृ॒त्र॒ऽहा । वि॒ऽमृ॒ध: । व॒शी । इन्द्र॑: । ब॒ध्ना॒तु॒ । ते॒ । म॒णिम् । जि॒गी॒वान् । अप॑राऽजित: । सो॒म॒ऽपा: । अ॒भ॒य॒म्ऽक॒र: । वृषा॑ । स: । त्वा॒ । र॒क्ष॒तु॒ । स॒र्वत॑: । दिवा॑ । नक्त॑म् । च॒ । वि॒श्वत॑: ॥५.२२॥
स्वर रहित मन्त्र
स्वस्तिदा विशां पतिर्वृत्रहा विमृधो वशी। इन्द्रो बध्नातु ते मणिं जिगीवाँ अपराजितः। सोमपा अभयङ्करो वृषा। स त्वा रक्षतु सर्वतो दिवा नक्तं च विश्वतः ॥
स्वर रहित पद पाठस्वस्तिऽदा: । विशाम् । पति: । वृत्रऽहा । विऽमृध: । वशी । इन्द्र: । बध्नातु । ते । मणिम् । जिगीवान् । अपराऽजित: । सोमऽपा: । अभयम्ऽकर: । वृषा । स: । त्वा । रक्षतु । सर्वत: । दिवा । नक्तम् । च । विश्वत: ॥५.२२॥
अथर्ववेद - काण्ड » 8; सूक्त » 5; मन्त्र » 22
Subject - Pratisara Mani
Meaning -
O humanity on earth, may Indra, lord giver of all round well being, protector of the people, destroyer of the demons of darkness, eliminator of the violent, all controller, all victorious, never defeated, lover of soma peace and joy of life, giver of freedom from fear and oppression, virile and generous, bless you with the jewel of triple armour for inviolable peace, protection and happiness. May he protect you all round, day and night, always, all time.