Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 9/ सूक्त 8/ मन्त्र 20
    सूक्त - भृग्वङ्गिराः देवता - सर्वशीर्षामयापाकरणम् छन्दः - अनुष्टुप् सूक्तम् - यक्ष्मनिवारण सूक्त

    वि॑स॒ल्पस्य॑ विद्र॒धस्य॑ वातीका॒रस्य॑ वाल॒जेः। यक्ष्मा॑णां॒ सर्वे॑षां वि॒षं निर॑वोचम॒हं त्वत् ॥

    स्वर सहित पद पाठ

    वि॒ऽस॒ल्पस्य॑ । वि॒ऽद्र॒धस्य॑ । वा॒ती॒ऽका॒रस्य॑ । वा॒ । अ॒ल॒जे॒: । यक्ष्मा॑णम् । सर्वे॑षाम् । वि॒षम् । नि: । अ॒वो॒च॒म् । अ॒हम् । त्वत् ॥१३.२०॥


    स्वर रहित मन्त्र

    विसल्पस्य विद्रधस्य वातीकारस्य वालजेः। यक्ष्माणां सर्वेषां विषं निरवोचमहं त्वत् ॥

    स्वर रहित पद पाठ

    विऽसल्पस्य । विऽद्रधस्य । वातीऽकारस्य । वा । अलजे: । यक्ष्माणम् । सर्वेषाम् । विषम् । नि: । अवोचम् । अहम् । त्वत् ॥१३.२०॥

    अथर्ववेद - काण्ड » 9; सूक्त » 8; मन्त्र » 20

    Meaning -
    I have given you the formula of the elimination of the root and poison of all the consumptive diseases, infective and contageous, heart sore, rheumatic and allergies.

    इस भाष्य को एडिट करें
    Top