Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 9/ सूक्त 8/ मन्त्र 9
    सूक्त - भृग्वङ्गिराः देवता - सर्वशीर्षामयापाकरणम् छन्दः - अनुष्टुप् सूक्तम् - यक्ष्मनिवारण सूक्त

    ह॑रि॒माणं॑ ते॒ अङ्गे॑भ्यो॒ऽप्वाम॑न्त॒रोदरा॑त्। य॑क्ष्मो॒धाम॒न्तरा॒त्मनो॑ ब॒हिर्निर्म॑न्त्रयामहे ॥

    स्वर सहित पद पाठ

    ह॒रि॒माण॑म् । ते॒ । अङ्गे॑भ्य: । अ॒प्वाम् । अ॒न्त॒रा । उ॒दरा॑त् । य॒क्ष्म॒:ऽधाम् । अ॒न्त: । आ॒त्मन॑: । ब॒हि: । नि: । म॒न्त्र॒या॒म॒हे॒ ॥१३.९॥


    स्वर रहित मन्त्र

    हरिमाणं ते अङ्गेभ्योऽप्वामन्तरोदरात्। यक्ष्मोधामन्तरात्मनो बहिर्निर्मन्त्रयामहे ॥

    स्वर रहित पद पाठ

    हरिमाणम् । ते । अङ्गेभ्य: । अप्वाम् । अन्तरा । उदरात् । यक्ष्म:ऽधाम् । अन्त: । आत्मन: । बहि: । नि: । मन्त्रयामहे ॥१३.९॥

    अथर्ववेद - काण्ड » 9; सूक्त » 8; मन्त्र » 9

    Meaning -
    Jaundice and anaemia from all your body system, chronic wind, indigestion and pain from the intestines, and consumption, cancer and the very fear and suspicion of it, we expel from your body and mind with proper diagnosis and physical and psychic treatment.

    इस भाष्य को एडिट करें
    Top