Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 9/ सूक्त 8/ मन्त्र 12
    सूक्त - भृग्वङ्गिराः देवता - सर्वशीर्षामयापाकरणम् छन्दः - अनुष्टुब्गर्भा ककुम्मती चतुष्पदोष्णिक् सूक्तम् - यक्ष्मनिवारण सूक्त

    उ॒दरा॑त्ते क्लो॒म्नो नाभ्या॒ हृद॑या॒दधि॑। यक्ष्मा॑णां॒ सर्वे॑षां वि॒षं निर॑वोचम॒हं त्वत् ॥

    स्वर सहित पद पाठ

    उ॒दरा॑त् । ते॒ । क्लो॒म्न: । नाभ्या॑: । हृद॑यात् । अधि॑ । यक्ष्मा॑णम् । सर्वे॑षाम् । वि॒षम् । नि: । अ॒वो॒च॒म् । अ॒हम् । त्वत् ॥१३.१२॥


    स्वर रहित मन्त्र

    उदरात्ते क्लोम्नो नाभ्या हृदयादधि। यक्ष्माणां सर्वेषां विषं निरवोचमहं त्वत् ॥

    स्वर रहित पद पाठ

    उदरात् । ते । क्लोम्न: । नाभ्या: । हृदयात् । अधि । यक्ष्माणम् । सर्वेषाम् । विषम् । नि: । अवोचम् । अहम् । त्वत् ॥१३.१२॥

    अथर्ववेद - काण्ड » 9; सूक्त » 8; मन्त्र » 12

    Meaning -
    I have spoken to you of the formula of the removal of the root and poison of all consumptive diseases from your abdomen, lungs, navel and the heart all over.

    इस भाष्य को एडिट करें
    Top