Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 7/ मन्त्र 33
    ऋषिः - मधुच्छन्दा ऋषिः देवता - विश्वेदेवा देवताः छन्दः - आर्षी गायत्री,निचृत् आर्षी उष्णिक् स्वरः - मध्यमः, षड्जः
    0

    ओमा॑सश्चर्षणीधृतो॒ विश्वे॑ देवास॒ऽआग॑त। दा॒श्वासो॑ दा॒शुषः॑ सु॒तम्। उ॒प॒या॒मगृ॑हीतोऽसि॒ विश्वे॑भ्यस्त्वा दे॒वेभ्य॑ऽए॒ष ते॒ योनि॒र्विश्वे॑भ्यस्त्वा दे॒वेभ्यः॑॥३३॥

    स्वर सहित पद पाठ

    ओमा॑सः। च॒र्ष॒णी॒धृ॒तः॒। च॒र्ष॒णि॒धृ॒त॒ इति॑ चर्षणिऽधृतः। विश्वे॑। दे॒वा॒सः॒। आ। ग॒त॒। दा॒श्वासः॑। दा॒शुषः॑। सु॒तम्। उ॒प॒या॒मगृ॑हीत॒ इत्यु॑पया॒मऽगृ॑हीतः। अ॒सि॒। विश्वे॑भ्यः। त्वा॒। दे॒वेभ्यः॑। ए॒षः। ते॒। योनिः॑। विश्वे॑भ्यः। त्वा॒। दे॒वेभ्यः॑ ॥३३॥


    स्वर रहित मन्त्र

    ओमासश्चर्षणीधृतो विश्वे देवास आ गत । दाश्वाँसो दाशुषः सुतम् । उपयामगृहीतो सि विश्वेभ्यस्त्वा देवेभ्यऽएष ते योनिर्विश्वेभ्यस्त्वा देवेभ्यः ॥


    स्वर रहित पद पाठ

    ओमासः। चर्षणीधृतः। चर्षणिधृत इति चर्षणिऽधृतः। विश्वे। देवासः। आ। गत। दाश्वासः। दाशुषः। सुतम्। उपयामगृहीत इत्युपयामऽगृहीतः। असि। विश्वेभ्यः। त्वा। देवेभ्यः। एषः। ते। योनिः। विश्वेभ्यः। त्वा। देवेभ्यः॥३३॥

    यजुर्वेद - अध्याय » 7; मन्त्र » 33
    Acknowledgment

    सपदार्थान्वयः - हे चर्षणीधृतः! चर्षणय:=मनुष्यास्तान् धरन्ति=पोषयन्ति ते! ओमासः अवन्ति=सद्गुणै रक्षन्ति ते विश्वे सर्वे देवासः! विद्वांसः! यूयं दाश्वांसः उत्कृष्टज्ञानं दत्तवन्तः दाशुषः दानशीलस्योत्तमजनस्य सुतं सवति=सत्कर्मानुष्ठानेनैश्वर्यं प्राप्नोति तं बालकम्आगत । हे दाशुषः दानशीलस्योत्तमजनस्य सुताध्येतः! त्वमुपयामगृहीतःअध्यापननियमैः स्वीकृतः असि, अतस्त्वा त्वां विश्वेभ्यः अखिलेभ्यः देवेभ्यः विद्वद्भ्यः तत्सेवनायाज्ञापयामि, यतस्ते तव एषः विद्याशिक्षासंग्रहः योनिः कारणम् अस्ति, अतस्त्वा त्वां विश्वेभ्यः अखिलेभ्यः देवेभ्यः विद्वद्भ्यः शिक्षयामि ।। ७ । ३३ ।। [हे.......विश्वे देवासः! यूयं दाश्वांसो दाशुषः सुतमागत]

    पदार्थः -
    (ओमासः) अवन्ति=सद्गुणै रक्षन्ति ते (चर्षणीधृतः) चर्षणयो=मनुष्यास्तान् धरन्ति=पोषयन्ति ते । अन्येषामपिदृश्यते ॥ अ० ६ । ३ । १३७ ।। इति दीर्घः (विश्वे) सर्वे (देवासः) विद्वांसः (आ) (गत) (दाश्वांसः) उत्कृष्टज्ञानं दत्तवन्तः। दाश्वान् साह्वान् ॥ ६ । १ । १२ ।। इति निपातनम् (दाशुषः) दानशीलस्योत्तमजनस्य (सुतम्) सवति= सत्कर्मानुष्ठानेनैश्वर्यं प्राप्नोति तं बालकम् (उपयामगृहीतः) अध्यापननियमैः स्वीकृत: (असि) (विश्वेभ्यः) अखिलेभ्यः (त्वा) त्वाम् (देवेभ्यः) (विद्वद्भय:) (एषः) विद्याशिक्षासंग्रहः (ते) तव (योनिः) कारणम् (विश्वेभ्यः) अखिलेभ्यः (देवेभ्यः) विद्वद्भयः (त्वा) त्वाम् ॥ अयं मन्त्रः श० ४ । ३ । १ । २७ व्याख्यातः ॥ ३३॥

    भावार्थः - सर्वेषां विदुषां विदुषीणां च योग्यताऽस्ति--सर्वेभ्यो बालकेभ्यः कन्याभ्यश्चाहर्निशं विद्यादानं, राज्ञां धनिनां च पदार्थै: स्वजीविकां च कुर्युः। ते राजानो धनिनश्च विद्यासुशिक्षाभ्यां प्रवीणा भूत्वा स्वस्याध्यापकेभ्यो विद्वद्भ्यो विदुषीभ्यश्च धनादिपदार्थान् दत्त्वा तेषां सेवनं कुर्युः। [हे दाशुषः सुताध्येतः! त्वमुपयामगृहीतोऽसि,अतस्त्वा विश्वेभ्यो देवेभ्यस्तत्सेवनायाज्ञापयामि] मातापितरावष्टवार्षिककुमारान् कुमारीश्च विद्याब्रह्मचर्यसेवनशिक्षाकरणाय विद्वद्भ्यो विदुषीभ्यश्च समर्पयेताम्, [त्वा विश्वेभ्यो देवेभ्यः शिक्षयामि] तेऽध्येतारो विद्याग्रहणे चेतो नित्यमभिदद्युस्तथाऽध्यापकाश्च विद्यासुशिक्षादाने नित्यं प्रयतेरन् ।। ७ । ३३।।

    भावार्थ पदार्थः - देवासः=विद्वांसः, विदुष्यश्च । दाशुषः=राज्ञः, धनिश्च । सुतम्=बालकंकन्यां च ।

    विशेषः - मधुच्छन्दा। विश्वेदेवाः=विद्वांसः॥ आद्यस्यार्षी गायत्री। षड्जः। उपयाम इत्यस्यार्ची बृहती। मध्यमः॥

    इस भाष्य को एडिट करें
    Top