Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 11/ मन्त्र 48
    ऋषिः - त्रित ऋषिः देवता - अग्निर्देवता छन्दः - भुरिगनुष्टुप् स्वरः - गान्धारः
    6

    ओष॑धयः॒ प्रति॑गृभ्णीत॒ पुष्प॑वतीः सुपिप्प॒लाः। अ॒यं वो॒ गर्भ॑ऽऋ॒त्वियः॑ प्र॒त्नꣳ स॒धस्थ॒मास॑दत्॥४८॥

    स्वर सहित पद पाठ

    ओष॑धयः। प्रति॑। गृ॒भ्णी॒त॒। पुष्प॑वती॒रिति॒ पुष्प॑ऽवतीः। सु॒पि॒प्प॒ला इति॑ सुऽपिप्प॒लाः। अ॒यम्। वः॒। गर्भः॑। ऋ॒त्वियः॑। प्र॒त्नम्। स॒धस्थ॒मिति॑ स॒धऽस्थ॑म्। आ। अ॒स॒द॒त् ॥४८ ॥


    स्वर रहित मन्त्र

    ओषधयः प्रति गृभ्णीत पुष्पवतीः सुपिप्पलाः । अयँवो गर्भऽऋत्वियः प्रत्नँ सधस्थमासदत् ॥


    स्वर रहित पद पाठ

    ओषधयः। प्रति। गृभ्णीत। पुष्पवतीरिति पुष्पऽवतीः। सुपिप्पला इति सुऽपिप्पलाः। अयम्। वः। गर्भः। ऋत्वियः। प्रत्नम्। सधस्थमिति सधऽस्थम्। आ। असदत्॥४८॥

    यजुर्वेद - अध्याय » 11; मन्त्र » 48
    Acknowledgment

    भावार्थ - आई-वडिलांनी आपल्या मुलींना व्याकरण इत्यादी शास्त्र शिकवून वैद्यकशास्रही शिकवावे. ज्यामुळे त्यांना रोगांचा नाश करण्याचे व गर्भ स्थापन करणाऱ्या औषधांचे ज्ञान व्हावे आणि चांगल्या संतानांना जन्म देऊन सदैव आनंद भोगता यावा.

    इस भाष्य को एडिट करें
    Top