Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 34/ मन्त्र 11
    ऋषिः - गृत्समद ऋषिः देवता - सरस्वती देवता छन्दः - निचृदनुष्टुप् स्वरः - गान्धारः
    6

    पञ्च॑ न॒द्यः सर॑स्वती॒मपि॑ यन्ति॒ सस्रो॑तसः।सर॑स्वती॒ तु प॑ञ्च॒धा सो दे॒शेऽभ॑वत् स॒रित्॥११॥

    स्वर सहित पद पाठ

    पञ्च॑। न॒द्यः᳕। सर॑स्वतीम्। अपि॑। य॒न्ति॒। सस्रो॑तस॒ इति॒ सऽस्रो॑तसः ॥ सर॑स्वती। तु। प॒ञ्च॒धा। सा। उँ॒ इत्यूँ॑। दे॒शे। अ॒भ॒व॒त्। स॒रित् ॥११ ॥


    स्वर रहित मन्त्र

    पञ्च नद्यः सरस्वतीमपि यन्ति सस्रोतसः । सरस्वती तु पञ्चधा सो देशे भवत्सरित् ॥


    स्वर रहित पद पाठ

    पञ्च। नद्यः। सरस्वतीम्। अपि। यन्ति। सस्रोतस इति सऽस्रोतसः॥ सरस्वती। तु। पञ्चधा। सा। उँ इत्यूँ। देशे। अभवत्। सरित्॥११॥

    यजुर्वेद - अध्याय » 34; मन्त्र » 11
    Acknowledgment

    भावार्थ - या मंत्रात वाचकलुप्तोपमालंकार आहे. जी वाणी पाच शब्द इत्यादी विषयांच्या आश्रित राहून नदीप्रमाणे प्रवाहयुक्त असते. पंचज्ञानेंद्रियांचे शब्दादी पाच विषयांचे प्रतिपादनही तिच्यामुळे होते हे जाणून माणसांनी तिचा यथायोग्य व मधुरतेने उपयोग करावा.

    इस भाष्य को एडिट करें
    Top