अथर्ववेद - काण्ड 10/ सूक्त 1/ मन्त्र 15
सूक्त - प्रत्यङ्गिरसः
देवता - कृत्यादूषणम्
छन्दः - चतुष्पदा विराड्जगती
सूक्तम् - कृत्यादूषण सूक्त
अ॒यं पन्थाः॑ कृ॒त्य॒ इति॑ त्वा नयामोऽभि॒प्रहि॑तां॒ प्रति॑ त्वा॒ प्र हि॑ण्मः। तेना॒भि या॑हि भञ्ज॒त्यन॑स्वतीव वा॒हिनी॑ वि॒श्वरू॑पा कुरू॒टिनी॑ ॥
स्वर सहित पद पाठअ॒यम् । पन्था॑: । कृ॒त्ये॒ । इति॑ । त्वा॒ । न॒या॒म॒: । अ॒भि॒ऽप्रहि॑ताम् । प्रति॑ । त्वा॒ । प्र॒ । हि॒ण्म॒: । तेन॑ । अ॒भि । या॒हि॒ । भ॒ञ्ज॒ती । अन॑स्वतीऽइव । वा॒हिनी॑ । वि॒श्वऽरू॑पा । कु॒रू॒टिनी॑ ॥१.१५॥
स्वर रहित मन्त्र
अयं पन्थाः कृत्य इति त्वा नयामोऽभिप्रहितां प्रति त्वा प्र हिण्मः। तेनाभि याहि भञ्जत्यनस्वतीव वाहिनी विश्वरूपा कुरूटिनी ॥
स्वर रहित पद पाठअयम् । पन्था: । कृत्ये । इति । त्वा । नयाम: । अभिऽप्रहिताम् । प्रति । त्वा । प्र । हिण्म: । तेन । अभि । याहि । भञ्जती । अनस्वतीऽइव । वाहिनी । विश्वऽरूपा । कुरूटिनी ॥१.१५॥
अथर्ववेद - काण्ड » 10; सूक्त » 1; मन्त्र » 15
Translation -
"This is the way, O harmful design", thus we lead you forth. You, who, were sent against, us, we send back. Go by this road, crushing like an army, all beautiful with cars (vāhini) and: crests (kurūtini).