Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 10/ सूक्त 1/ मन्त्र 23
    सूक्त - प्रत्यङ्गिरसः देवता - कृत्यादूषणम् छन्दः - त्रिपदा भुरिग्विषमा गायत्री सूक्तम् - कृत्यादूषण सूक्त

    भ॑वाश॒र्वाव॑स्यतां पाप॒कृते॑ कृत्या॒कृते॑। दु॒ष्कृते॑ वि॒द्युतं॑ देवहे॒तिम् ॥

    स्वर सहित पद पाठ

    भ॒वा॒श॒र्वौ । अ॒स्य॒ता॒म् । पा॒प॒ऽकृते॑ । कृ॒त्या॒ऽकृते॑ । दु॒:ऽकृते॑ । वि॒ऽद्युत॑म् । दे॒व॒ऽहे॒तिम् ॥१.२३॥


    स्वर रहित मन्त्र

    भवाशर्वावस्यतां पापकृते कृत्याकृते। दुष्कृते विद्युतं देवहेतिम् ॥

    स्वर रहित पद पाठ

    भवाशर्वौ । अस्यताम् । पापऽकृते । कृत्याऽकृते । दु:ऽकृते । विऽद्युतम् । देवऽहेतिम् ॥१.२३॥

    अथर्ववेद - काण्ड » 10; सूक्त » 1; मन्त्र » 23

    Translation -
    May: the Lord of existence (bhava) and the Lord of destruction (Sarva) hurl the blazing divine weapon at the sinner, the maker of the harmful design, the wicked one. (for Bhava and Sarva, see AV IV.28.1)

    इस भाष्य को एडिट करें
    Top