अथर्ववेद - काण्ड 10/ सूक्त 1/ मन्त्र 20
सूक्त - प्रत्यङ्गिरसः
देवता - कृत्यादूषणम्
छन्दः - विराट्प्रस्तारपङ्क्तिः
सूक्तम् - कृत्यादूषण सूक्त
स्वा॑य॒सा अ॒सयः॑ सन्ति नो गृ॒हे वि॒द्मा ते॑ कृत्ये यति॒धा परूं॑षि। उत्ति॑ष्ठै॒व परे॑ही॒तोऽज्ञा॑ते॒ किमि॒हेच्छ॑सि ॥
स्वर सहित पद पाठसु॒ऽआ॒य॒सा: । अ॒सय॑: । स॒न्ति॒ । न॒: । गृ॒हे । वि॒द्म । ते॒ । कृ॒त्ये॒ । य॒ति॒ऽधा । परूं॑षि । उत् । ति॒ष्ठ॒ । ए॒व । परा॑ । इ॒हि॒ । इ॒त: । अज्ञा॑ते । किम् । इ॒ह । इ॒च्छ॒सि॒ ॥१.२०॥
स्वर रहित मन्त्र
स्वायसा असयः सन्ति नो गृहे विद्मा ते कृत्ये यतिधा परूंषि। उत्तिष्ठैव परेहीतोऽज्ञाते किमिहेच्छसि ॥
स्वर रहित पद पाठसुऽआयसा: । असय: । सन्ति । न: । गृहे । विद्म । ते । कृत्ये । यतिऽधा । परूंषि । उत् । तिष्ठ । एव । परा । इहि । इत: । अज्ञाते । किम् । इह । इच्छसि ॥१.२०॥
अथर्ववेद - काण्ड » 10; सूक्त » 1; मन्त्र » 20
Translation -
There are swords made of good steel (suāyasā) in our house. O harmful design, we know where are your joints. Do get up; go away hence, O stranger, what do you seek here?