अथर्ववेद - काण्ड 10/ सूक्त 9/ मन्त्र 13
सूक्त - अथर्वा
देवता - शतौदना (गौः)
छन्दः - अनुष्टुप्
सूक्तम् - शतौदनागौ सूक्त
यत्ते॒ शिरो॒ यत्ते॒ मुखं॒ यौ कर्णौ॒ ये च॑ ते॒ हनू॑। आ॒मिक्षां॑ दुह्रतां दा॒त्रे क्षी॒रं स॒र्पिरथो॒ मधु॑ ॥
स्वर सहित पद पाठयत् । ते॒ । शिर॑: । यत् । ते॒ । मुख॑म् । यौ । कर्णौ॑ । ये इति॑ । च॒ । ते॒ । हनू॒ इति॑ । अ॒मिक्षा॑म् । दु॒ह्र॒ता॒म् । दा॒त्रे । क्षी॒रम् । स॒र्पि:। अथो॒ इति॑ । मधु॑ ॥९.१३॥
स्वर रहित मन्त्र
यत्ते शिरो यत्ते मुखं यौ कर्णौ ये च ते हनू। आमिक्षां दुह्रतां दात्रे क्षीरं सर्पिरथो मधु ॥
स्वर रहित पद पाठयत् । ते । शिर: । यत् । ते । मुखम् । यौ । कर्णौ । ये इति । च । ते । हनू इति । अमिक्षाम् । दुह्रताम् । दात्रे । क्षीरम् । सर्पि:। अथो इति । मधु ॥९.१३॥
अथर्ववेद - काण्ड » 10; सूक्त » 9; मन्त्र » 13
Translation -
May your this head, your this mouth, these two ears and your these two jaws, yield to your donor mingled curd (āmiksā), milk, melted butter, and honey as well.