Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 10/ सूक्त 9/ मन्त्र 8
    सूक्त - अथर्वा देवता - शतौदना (गौः) छन्दः - अनुष्टुप् सूक्तम् - शतौदनागौ सूक्त

    वस॑वस्त्वा दक्षिण॒त उ॑त्त॒रान्म॒रुत॑स्त्वा। आ॑दि॒त्याः प॒श्चाद्गो॑प्स्यन्ति॒ साग्नि॑ष्टो॒ममति॑ द्रव ॥

    स्वर सहित पद पाठ

    वस॑व: । त्वा॒ । द॒क्षि॒ण॒त: । उ॒त्त॒रात् । म॒रुत॑: । त्वा॒ । आ॒दि॒त्या: । प॒श्चात् । गो॒प्स्य॒न्ति॒ । सा । अ॒ग्नि॒ऽस्तो॒मम् । अति॑ । द्र॒व॒ ॥९.८॥


    स्वर रहित मन्त्र

    वसवस्त्वा दक्षिणत उत्तरान्मरुतस्त्वा। आदित्याः पश्चाद्गोप्स्यन्ति साग्निष्टोममति द्रव ॥

    स्वर रहित पद पाठ

    वसव: । त्वा । दक्षिणत: । उत्तरात् । मरुत: । त्वा । आदित्या: । पश्चात् । गोप्स्यन्ति । सा । अग्निऽस्तोमम् । अति । द्रव ॥९.८॥

    अथर्ववेद - काण्ड » 10; सूक्त » 9; मन्त्र » 8

    Translation -
    From the south the young sages (vasavah), from the north the brave soldiers (maruts), and from the west the old sages (ādityāh) will guard you. As such, may you excel even the Agnistoma (the fire sacrifice).

    इस भाष्य को एडिट करें
    Top