अथर्ववेद - काण्ड 10/ सूक्त 9/ मन्त्र 16
सूक्त - अथर्वा
देवता - शतौदना (गौः)
छन्दः - अनुष्टुप्
सूक्तम् - शतौदनागौ सूक्त
यत्ते॒ यकृ॒द्ये मत॑स्ने॒ यदा॒न्त्रं याश्च॑ ते॒ गुदाः॑। आ॒मिक्षां॑ दुह्रतां दा॒त्रे क्षी॒रं स॒र्पिरथो॒ मधु॑ ॥
स्वर सहित पद पाठयत् । ते॒ । यकृ॑त् । ये इति॑ । मत॑स्ने॒ इति॑ । यत् । आ॒न्त्रम् । या: । च॒ । ते॒ । गुदा॑:। अ॒मिक्षा॑म् । दु॒ह्र॒ता॒म् । दा॒त्रे । क्षी॒रम् । स॒र्पि:। अथो॒ इति॑ । मधु॑ ॥९.१६॥
स्वर रहित मन्त्र
यत्ते यकृद्ये मतस्ने यदान्त्रं याश्च ते गुदाः। आमिक्षां दुह्रतां दात्रे क्षीरं सर्पिरथो मधु ॥
स्वर रहित पद पाठयत् । ते । यकृत् । ये इति । मतस्ने इति । यत् । आन्त्रम् । या: । च । ते । गुदा:। अमिक्षाम् । दुह्रताम् । दात्रे । क्षीरम् । सर्पि:। अथो इति । मधु ॥९.१६॥
अथर्ववेद - काण्ड » 10; सूक्त » 9; मन्त्र » 16
Translation -
May your this liver (Yakrt), these two kidneys (matasnā), these entrails and your these intestines (antra), yield to your donor mingled curd, milk, melted butter and honey as well.