अथर्ववेद - काण्ड 11/ सूक्त 6/ मन्त्र 23
सूक्त - शन्तातिः
देवता - चन्द्रमा अथवा मन्त्रोक्ताः
छन्दः - बृहतीगर्भानुष्टुप्
सूक्तम् - पापमोचन सूक्त
यन्मात॑ली रथक्री॒तम॒मृतं॒ वेद॑ भेष॒जम्। तदिन्द्रो॑ अ॒प्सु प्रावे॑शय॒त्तदा॑पो दत्त भेष॒जम् ॥
स्वर सहित पद पाठयत् । मात॑ली । र॒थ॒ऽक्री॒तम् । अ॒मृत॑म् । वेद॑ । भे॒ष॒जम् । तत् । इन्द्र॑: । अ॒प्ऽसु । प्र । अ॒वे॒श॒य॒त् । तत् । आप॑: । द॒त्त॒ । भे॒ष॒जम् ॥८.२३॥
स्वर रहित मन्त्र
यन्मातली रथक्रीतममृतं वेद भेषजम्। तदिन्द्रो अप्सु प्रावेशयत्तदापो दत्त भेषजम् ॥
स्वर रहित पद पाठयत् । मातली । रथऽक्रीतम् । अमृतम् । वेद । भेषजम् । तत् । इन्द्र: । अप्ऽसु । प्र । अवेशयत् । तत् । आप: । दत्त । भेषजम् ॥८.२३॥
अथर्ववेद - काण्ड » 11; सूक्त » 6; मन्त्र » 23
Translation -
The immortal remedy, chariot-bought, which Matali knows; - that Indra made enter into the waters; that remedy, O waters, give ye.