Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 11/ सूक्त 6/ मन्त्र 14
    सूक्त - शन्तातिः देवता - चन्द्रमा अथवा मन्त्रोक्ताः छन्दः - अनुष्टुप् सूक्तम् - पापमोचन सूक्त

    य॒ज्ञं ब्रू॑मो॒ यज॑मान॒मृचः॒ सामा॑नि भेष॒जा। यजूं॑षि॒ होत्रा॑ ब्रूम॒स्ते नो॑ मुञ्च॒न्त्वंह॑सः ॥

    स्वर सहित पद पाठ

    य॒ज्ञम् । ब्रू॒म॒:। यज॑मानम् । ऋच॑: । सामा॑नि । भे॒ष॒जा । यजूं॑षि । होत्रा॑: । ब्रू॒म॒: । ते । न॒: । मु॒ञ्च॒न्तु॒ । अंह॑स: ॥८.१४॥


    स्वर रहित मन्त्र

    यज्ञं ब्रूमो यजमानमृचः सामानि भेषजा। यजूंषि होत्रा ब्रूमस्ते नो मुञ्चन्त्वंहसः ॥

    स्वर रहित पद पाठ

    यज्ञम् । ब्रूम:। यजमानम् । ऋच: । सामानि । भेषजा । यजूंषि । होत्रा: । ब्रूम: । ते । न: । मुञ्चन्तु । अंहस: ॥८.१४॥

    अथर्ववेद - काण्ड » 11; सूक्त » 6; मन्त्र » 14

    Translation -
    We address the sacrifice, the sacrificer, the verses (rc), the chants (siman), the remedies; the sacred formulas (yajus) the invocations we address: let them free us from distress.

    इस भाष्य को एडिट करें
    Top