अथर्ववेद - काण्ड 11/ सूक्त 6/ मन्त्र 2
सूक्त - शन्तातिः
देवता - चन्द्रमा अथवा मन्त्रोक्ताः
छन्दः - अनुष्टुप्
सूक्तम् - पापमोचन सूक्त
ब्रू॒मो राजा॑नं॒ वरु॑णं मि॒त्रं विष्णु॒मथो॒ भग॑म्। अंशं॒ विव॑स्वन्तं ब्रूम॒स्ते नो॑ मुञ्च॒न्त्वंह॑सः ॥
स्वर सहित पद पाठब्रू॒म: । राजा॑नम् । वरु॑णम् । मि॒त्रम् । विष्णु॑म् । अथो॒ इति॑ । भग॑म् । अंश॑म् । विव॑स्वन्तम् । ब्रू॒म॒: । ते । न॒: । मु॒ञ्च॒न्तु॒ । अंह॑स: ॥८.२॥
स्वर रहित मन्त्र
ब्रूमो राजानं वरुणं मित्रं विष्णुमथो भगम्। अंशं विवस्वन्तं ब्रूमस्ते नो मुञ्चन्त्वंहसः ॥
स्वर रहित पद पाठब्रूम: । राजानम् । वरुणम् । मित्रम् । विष्णुम् । अथो इति । भगम् । अंशम् । विवस्वन्तम् । ब्रूम: । ते । न: । मुञ्चन्तु । अंहस: ॥८.२॥
अथर्ववेद - काण्ड » 11; सूक्त » 6; मन्त्र » 2
Translation -
We address king Varuna, Mitra,- Vibhu, likewise Bhaga: Ansa, Vivasvant we address; let them free us from distress.