अथर्ववेद - काण्ड 12/ सूक्त 3/ मन्त्र 36
सूक्त - यमः
देवता - स्वर्गः, ओदनः, अग्निः
छन्दः - त्रिष्टुप्
सूक्तम् - स्वर्गौदन सूक्त
सर्वा॑न्त्स॒मागा॑ अभि॒जित्य॑ लो॒कान्याव॑न्तः॒ कामाः॒ सम॑तीतृप॒स्तान्। वि गा॑हेथामा॒यव॑नं च॒ दर्वि॒रेक॑स्मि॒न्पात्रे॒ अध्युद्ध॑रैनम् ॥
स्वर सहित पद पाठसर्वा॑न् । स॒म्ऽआगा॑: । अ॒भि॒ऽजित्य॑ । लो॒कान् । याव॑न्त: । कामा॑: । सम् । अ॒ती॒तृ॒प॒: । तान् । वि । गा॒हे॒था॒म् । आ॒ऽयव॑नम् । च॒ । दर्वि॑: । एक॑स्मिन् । पात्रे॑ । अधि॑ । उत् । ह॒र॒ । ए॒न॒म् ॥३.३६॥
स्वर रहित मन्त्र
सर्वान्त्समागा अभिजित्य लोकान्यावन्तः कामाः समतीतृपस्तान्। वि गाहेथामायवनं च दर्विरेकस्मिन्पात्रे अध्युद्धरैनम् ॥
स्वर रहित पद पाठसर्वान् । सम्ऽआगा: । अभिऽजित्य । लोकान् । यावन्त: । कामा: । सम् । अतीतृप: । तान् । वि । गाहेथाम् । आऽयवनम् । च । दर्वि: । एकस्मिन् । पात्रे । अधि । उत् । हर । एनम् ॥३.३६॥
अथर्ववेद - काण्ड » 12; सूक्त » 3; मन्त्र » 36
Translation -
Thou hast come together unto all the worlds, having conquered; however many the desires, thou hast made them wholly satisfied; plunge ye in -- both the stirring-stick and the spoon; take thou him up upon one vessel.