अथर्ववेद - काण्ड 12/ सूक्त 3/ मन्त्र 43
सूक्त - यमः
देवता - स्वर्गः, ओदनः, अग्निः
छन्दः - भुरिक्त्रिष्टुप्
सूक्तम् - स्वर्गौदन सूक्त
अ॒ग्नी रक्ष॑स्तपतु॒ यद्विदे॑वं क्र॒व्यात्पि॑शा॒च इ॒ह मा प्र पा॑स्त। नु॒दाम॑ एन॒मप॑ रुध्मो अ॒स्मदा॑दि॒त्या ए॑न॒मङ्गि॑रसः सचन्ताम् ॥
स्वर सहित पद पाठअ॒ग्नि: । रक्ष॑: । त॒प॒तु॒ । यत् । विऽदे॑वम् । क्र॒व्य॒ऽअत् । पि॒शा॒च: । इ॒ह । मा । प्र । पा॒स्त॒ । नु॒दाम॑: । ए॒न॒म् । अप॑ । रु॒ध्म॒: । अ॒स्मत् । आ॒दि॒त्या: । ए॒न॒म् । अङ्गि॑रस: । स॒च॒न्ता॒म् ॥३.४३॥
स्वर रहित मन्त्र
अग्नी रक्षस्तपतु यद्विदेवं क्रव्यात्पिशाच इह मा प्र पास्त। नुदाम एनमप रुध्मो अस्मदादित्या एनमङ्गिरसः सचन्ताम् ॥
स्वर रहित पद पाठअग्नि: । रक्ष: । तपतु । यत् । विऽदेवम् । क्रव्यऽअत् । पिशाच: । इह । मा । प्र । पास्त । नुदाम: । एनम् । अप । रुध्म: । अस्मत् । आदित्या: । एनम् । अङ्गिरस: । सचन्ताम् ॥३.४३॥
अथर्ववेद - काण्ड » 12; सूक्त » 3; मन्त्र » 43
Translation -
Let Agni burn the demon that is godless; let the flesh-eating pisaca not have a draught here:, we thrust him, we bar him away from us; let the Adityas, the Angirases, fasten on him.