Loading...
अथर्ववेद > काण्ड 15 > सूक्त 11

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 15/ सूक्त 11/ मन्त्र 11
    सूक्त - अध्यात्म अथवा व्रात्य देवता - द्विपदा आर्ची अनुष्टुप् छन्दः - अथर्वा सूक्तम् - अध्यात्म प्रकरण सूक्त

    ऐनं॑ निका॒मोग॑च्छति निका॒मे नि॑का॒मस्य॑ भवति॒ य ए॒वं वेद॑ ॥

    स्वर सहित पद पाठ

    आ । ए॒न॒म् । नि॒ऽका॒म: । ग॒च्छ॒ति॒ । नि॒ऽका॒मे । नि॒ऽका॒मस्य॑ । भ॒व॒ति॒ । य: । ए॒वम् । वेद॑ ॥११.११॥


    स्वर रहित मन्त्र

    ऐनं निकामोगच्छति निकामे निकामस्य भवति य एवं वेद ॥

    स्वर रहित पद पाठ

    आ । एनम् । निऽकाम: । गच्छति । निऽकामे । निऽकामस्य । भवति । य: । एवम् । वेद ॥११.११॥

    अथर्ववेद - काण्ड » 15; सूक्त » 11; मन्त्र » 11
    Top