अथर्ववेद - काण्ड 15/ सूक्त 11/ मन्त्र 11
सूक्त - अध्यात्म अथवा व्रात्य
देवता - द्विपदा आर्ची अनुष्टुप्
छन्दः - अथर्वा
सूक्तम् - अध्यात्म प्रकरण सूक्त
ऐनं॑ निका॒मोग॑च्छति निका॒मे नि॑का॒मस्य॑ भवति॒ य ए॒वं वेद॑ ॥
स्वर सहित पद पाठआ । ए॒न॒म् । नि॒ऽका॒म: । ग॒च्छ॒ति॒ । नि॒ऽका॒मे । नि॒ऽका॒मस्य॑ । भ॒व॒ति॒ । य: । ए॒वम् । वेद॑ ॥११.११॥
स्वर रहित मन्त्र
ऐनं निकामोगच्छति निकामे निकामस्य भवति य एवं वेद ॥
स्वर रहित पद पाठआ । एनम् । निऽकाम: । गच्छति । निऽकामे । निऽकामस्य । भवति । य: । एवम् । वेद ॥११.११॥
अथर्ववेद - काण्ड » 15; सूक्त » 11; मन्त्र » 11
Translation -
To him comes his heart's desire; he, who knows it thus, is set at the heart of his heart's desire.