अथर्ववेद - काण्ड 15/ सूक्त 11/ मन्त्र 1
सूक्त - अध्यात्म अथवा व्रात्य
देवता - दैवी पङ्क्ति
छन्दः - अथर्वा
सूक्तम् - अध्यात्म प्रकरण सूक्त
तद्यस्यै॒वंवि॒द्वान्व्रात्योऽति॑थिर्गृ॒हाना॒गच्छे॑त् ॥
स्वर सहित पद पाठव्रात्य: । अतिथि: । तत् । यस्य॑ । ए॒वम् । वि॒द्वान् । व्रात्य॑: । राज्ञ॑: । अति॑थि: । गृ॒हान् । आ॒ऽगच्छे॑त् ॥११.१॥
स्वर रहित मन्त्र
तद्यस्यैवंविद्वान्व्रात्योऽतिथिर्गृहानागच्छेत् ॥
स्वर रहित पद पाठव्रात्य: । अतिथि: । तत् । यस्य । एवम् । विद्वान् । व्रात्य: । राज्ञ: । अतिथि: । गृहान् । आऽगच्छेत् ॥११.१॥
अथर्ववेद - काण्ड » 15; सूक्त » 11; मन्त्र » 1
Subject - Vratyah
Translation -
So to whose dwelling such a knowledgeable vow-observing sage comes as a guest.