Loading...
अथर्ववेद > काण्ड 15 > सूक्त 11

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 15/ सूक्त 11/ मन्त्र 7
    सूक्त - अध्यात्म अथवा व्रात्य देवता - द्विपदा प्राजापत्या बृहती छन्दः - अथर्वा सूक्तम् - अध्यात्म प्रकरण सूक्त

    ऐनं॑ प्रि॒यंग॑च्छति प्रि॒यः प्रि॒यस्य॑ भवति॒ य ए॒वं वेद॑ ॥

    स्वर सहित पद पाठ

    आ । ए॒न॒म् । प्रि॒यम् । ग॒च्छ॒ति॒ । प्रि॒य: । प्रि॒यस्य॑ । भ॒व॒ति॒ । य: । ए॒वम् । वेद॑ ॥११.७॥


    स्वर रहित मन्त्र

    ऐनं प्रियंगच्छति प्रियः प्रियस्य भवति य एवं वेद ॥

    स्वर रहित पद पाठ

    आ । एनम् । प्रियम् । गच्छति । प्रिय: । प्रियस्य । भवति । य: । एवम् । वेद ॥११.७॥

    अथर्ववेद - काण्ड » 15; सूक्त » 11; मन्त्र » 7
    Top