अथर्ववेद - काण्ड 15/ सूक्त 11/ मन्त्र 7
सूक्त - अध्यात्म अथवा व्रात्य
देवता - द्विपदा प्राजापत्या बृहती
छन्दः - अथर्वा
सूक्तम् - अध्यात्म प्रकरण सूक्त
ऐनं॑ प्रि॒यंग॑च्छति प्रि॒यः प्रि॒यस्य॑ भवति॒ य ए॒वं वेद॑ ॥
स्वर सहित पद पाठआ । ए॒न॒म् । प्रि॒यम् । ग॒च्छ॒ति॒ । प्रि॒य: । प्रि॒यस्य॑ । भ॒व॒ति॒ । य: । ए॒वम् । वेद॑ ॥११.७॥
स्वर रहित मन्त्र
ऐनं प्रियंगच्छति प्रियः प्रियस्य भवति य एवं वेद ॥
स्वर रहित पद पाठआ । एनम् । प्रियम् । गच्छति । प्रिय: । प्रियस्य । भवति । य: । एवम् । वेद ॥११.७॥
अथर्ववेद - काण्ड » 15; सूक्त » 11; मन्त्र » 7
Translation -
To him comes the pleasing one; he, who knows thus becomes dear to his dear one.