अथर्ववेद - काण्ड 15/ सूक्त 11/ मन्त्र 4
सूक्त - अध्यात्म अथवा व्रात्य
देवता - निचृत् आर्ची बृहती
छन्दः - अथर्वा
सूक्तम् - अध्यात्म प्रकरण सूक्त
यदे॑न॒माह॑व्रात्योद॒कमित्य॒प ए॒व तेनाव॑ रुन्द्धे ॥
स्वर सहित पद पाठयत् । ए॒न॒म् । आह॑ । व्रात्य॑ । उ॒द॒कम् । इति॑ । अ॒प: । ए॒व । तेन॑ । अव॑ ।रु॒न्ध्दे॒ ॥११.४॥
स्वर रहित मन्त्र
यदेनमाहव्रात्योदकमित्यप एव तेनाव रुन्द्धे ॥
स्वर रहित पद पाठयत् । एनम् । आह । व्रात्य । उदकम् । इति । अप: । एव । तेन । अव ।रुन्ध्दे ॥११.४॥
अथर्ववेद - काण्ड » 15; सूक्त » 11; मन्त्र » 4
Translation -
When he says to him ; "Vratya, here is water (for you)", thereby, in fact, he secures waters (for himself).