अथर्ववेद - काण्ड 15/ सूक्त 6/ मन्त्र 11
सूक्त - अध्यात्म अथवा व्रात्य
देवता - साम्नी त्रिष्टुप्
छन्दः - अथर्वा
सूक्तम् - अध्यात्म प्रकरण सूक्त
तमि॑तिहा॒सश्च॑पुरा॒णं च॒ गाथा॑श्च नाराशं॒सीश्चा॑नु॒व्यचलन् ॥
स्वर सहित पद पाठतम् । इ॒ति॒ह॒ऽआ॒स: । च॒ । पु॒रा॒णम् । च॒ । गाथा॑: । च॒ । ना॒रा॒शं॒सी: । च॒ । अ॒नु॒ऽव्य᳡चलन् ॥६.११॥
स्वर रहित मन्त्र
तमितिहासश्चपुराणं च गाथाश्च नाराशंसीश्चानुव्यचलन् ॥
स्वर रहित पद पाठतम् । इतिहऽआस: । च । पुराणम् । च । गाथा: । च । नाराशंसी: । च । अनुऽव्यचलन् ॥६.११॥
अथर्ववेद - काण्ड » 15; सूक्त » 6; मन्त्र » 11
Translation -
Itihasa (history) and Purana (stories of ancient times), Gáthás (legends) and Narasansas (biographies of men) started following him.