अथर्ववेद - काण्ड 15/ सूक्त 6/ मन्त्र 17
सूक्त - अध्यात्म अथवा व्रात्य
देवता - आर्ची पङ्क्ति
छन्दः - अथर्वा
सूक्तम् - अध्यात्म प्रकरण सूक्त
तमृ॒तव॑श्चार्त॒वाश्च॑ लो॒काश्च॑ लौ॒क्याश्च॒ मासा॑श्चार्धमा॒साश्चा॑होरा॒त्रेचा॑नु॒व्यचलन् ॥
स्वर सहित पद पाठतम् । ऋ॒तव॑: । च॒ । आ॒र्त॒वा: । च॒ । लोका॑: । च॒ । लौ॒क्या: । च॒ । मासा॑: । च॒ । अ॒र्ध॒ऽमा॒सा: । च॒ । अ॒हो॒रा॒त्रे इति॑ । च॒ । अ॒नु॒ऽव्य᳡चलन् ॥६.१७॥
स्वर रहित मन्त्र
तमृतवश्चार्तवाश्च लोकाश्च लौक्याश्च मासाश्चार्धमासाश्चाहोरात्रेचानुव्यचलन् ॥
स्वर रहित पद पाठतम् । ऋतव: । च । आर्तवा: । च । लोका: । च । लौक्या: । च । मासा: । च । अर्धऽमासा: । च । अहोरात्रे इति । च । अनुऽव्यचलन् ॥६.१७॥
अथर्ववेद - काण्ड » 15; सूक्त » 6; मन्त्र » 17
Translation -
Seasons and groups of seasons, Lokas (people) and Laukyas (communities), months and half months, days and nights started following him.