अथर्ववेद - काण्ड 15/ सूक्त 6/ मन्त्र 9
सूक्त - अध्यात्म अथवा व्रात्य
देवता - प्राजाप्तया त्रिष्टुप्
छन्दः - अथर्वा
सूक्तम् - अध्यात्म प्रकरण सूक्त
ऋ॒चां च॒ वै ससाम्नां॑ च॒ यजु॑षां च॒ ब्रह्म॑णश्च प्रि॒यं धाम॑ भवति॒ य ए॒वं वेद॑ ॥
स्वर सहित पद पाठऋ॒चाम् । च॒ । वै । स: । साम्ना॑म् । च॒ । यजु॑षाम् । च॒ । ब्रह्म॑ण: । च॒ । प्रि॒यम् । धाम॑ । भ॒व॒ति॒ । य: । ए॒वम् । वेद॑ ॥६.९॥
स्वर रहित मन्त्र
ऋचां च वै ससाम्नां च यजुषां च ब्रह्मणश्च प्रियं धाम भवति य एवं वेद ॥
स्वर रहित पद पाठऋचाम् । च । वै । स: । साम्नाम् । च । यजुषाम् । च । ब्रह्मण: । च । प्रियम् । धाम । भवति । य: । एवम् । वेद ॥६.९॥
अथर्ववेद - काण्ड » 15; सूक्त » 6; मन्त्र » 9
Translation -
Surely he, who knows it thus, becomes a pleasing abode of Rk verses and Saman chants, of Yajus and the sacred knowledge.