अथर्ववेद - काण्ड 15/ सूक्त 6/ मन्त्र 19
सूक्त - अध्यात्म अथवा व्रात्य
देवता - आर्ची उष्णिक्
छन्दः - अथर्वा
सूक्तम् - अध्यात्म प्रकरण सूक्त
सोऽना॑वृत्तां॒दिश॒मनु॒ व्यचल॒त्ततो॒ नाव॒र्त्स्यन्न॑मन्यत ॥
स्वर सहित पद पाठस: । अना॑वृत्ताम् । दिश॑म् । अनु॑ । वि । अ॒च॒ल॒त् । तत॑: । न । आ॒ऽव॒र्त्स्यन् । अ॒म॒न्य॒त॒ ॥६.१९॥
स्वर रहित मन्त्र
सोऽनावृत्तांदिशमनु व्यचलत्ततो नावर्त्स्यन्नमन्यत ॥
स्वर रहित पद पाठस: । अनावृत्ताम् । दिशम् । अनु । वि । अचलत् । तत: । न । आऽवर्त्स्यन् । अमन्यत ॥६.१९॥
अथर्ववेद - काण्ड » 15; सूक्त » 6; मन्त्र » 19
Translation -
He started moving towards thé quarter of no return. He resolved not to return therefrom: