अथर्ववेद - काण्ड 20/ सूक्त 12/ मन्त्र 2
अया॑मि॒ घोष॑ इन्द्र दे॒वजा॑मिरिर॒ज्यन्त॒ यच्छु॒रुधो॒ विवा॑चि। न॒हि स्वमायु॑श्चिकि॒ते जने॑षु॒ तानीदंहां॒स्यति॑ पर्ष्य॒स्मान् ॥
स्वर सहित पद पाठअया॑मि । घोष॑: । इ॒न्द्र॒ । दे॒वऽजा॑भि: । इ॒र॒ज्यन्त॑ । यत् । शु॒रुध॑: । विऽवा॑चि ॥ न॒हि । स्वम् । आयु॑: । चि॒कि॒ते । जने॑षु । तानि॑ । इत् । अंहा॑सि । अति॑ । प॒र्षि॒ । अ॒स्मान् ॥१२.२॥
स्वर रहित मन्त्र
अयामि घोष इन्द्र देवजामिरिरज्यन्त यच्छुरुधो विवाचि। नहि स्वमायुश्चिकिते जनेषु तानीदंहांस्यति पर्ष्यस्मान् ॥
स्वर रहित पद पाठअयामि । घोष: । इन्द्र । देवऽजाभि: । इरज्यन्त । यत् । शुरुध: । विऽवाचि ॥ नहि । स्वम् । आयु: । चिकिते । जनेषु । तानि । इत् । अंहासि । अति । पर्षि । अस्मान् ॥१२.२॥
अथर्ववेद - काण्ड » 20; सूक्त » 12; मन्त्र » 2
Translation -
O Almighty God, the (Vedie speech which contains in it all Devas, the physical and supra-physical forces (as Subjectmatter, is encompassing all the things in its purviews. In that of you who is adored in various speach and voices, the men of sharp and quick understanding do their all the performances None of all these born men knows the duration of his life. You always bear us in safety over all these troubles