Loading...
अथर्ववेद > काण्ड 20 > सूक्त 12

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 20/ सूक्त 12/ मन्त्र 6
    सूक्त - वसिष्ठः देवता - इन्द्रः छन्दः - त्रिष्टुप् सूक्तम् - सूक्त-१२

    ए॒वेदिन्द्रं॒ वृष॑णं॒ वज्र॑बाहुं॒ वसि॑ष्ठासो अ॒भ्यर्चन्त्य॒र्कैः। स न॑ स्तु॒तो वी॒रव॑द्धातु॒ गोम॑द्यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥

    स्वर सहित पद पाठ

    ए॒व । इत् । इन्द्र॑म् । वृष॑णम् । वज्र॑ऽबाहुम् । वसि॑ष्ठास: । अ॒भि । अ॒र्च॒न्ति॒ । अ॒र्कै: ॥ स: । न॒: । स्तु॒त: । वी॒रऽव॑त् । धा॒तु॒ । गोऽम॑त् । यू॒यम् ॥ पा॒त॒ । स्व॒स्तिऽभि॑: । सदा॑ । न॒: ॥१२.६॥


    स्वर रहित मन्त्र

    एवेदिन्द्रं वृषणं वज्रबाहुं वसिष्ठासो अभ्यर्चन्त्यर्कैः। स न स्तुतो वीरवद्धातु गोमद्यूयं पात स्वस्तिभिः सदा नः ॥

    स्वर रहित पद पाठ

    एव । इत् । इन्द्रम् । वृषणम् । वज्रऽबाहुम् । वसिष्ठास: । अभि । अर्चन्ति । अर्कै: ॥ स: । न: । स्तुत: । वीरऽवत् । धातु । गोऽमत् । यूयम् ॥ पात । स्वस्तिऽभि: । सदा । न: ॥१२.६॥

    अथर्ववेद - काण्ड » 20; सूक्त » 12; मन्त्र » 6

    Translation -
    The men of austerity and high disiplines praise with Vedic verses only God who is all-power and who holds the thunder in Prana and Udana (the air and the water of clouds). May he praised by us guard our wealth in the form of caws and heroes. Learned men you please preserve us evermore with all blessings.

    इस भाष्य को एडिट करें
    Top