Loading...
अथर्ववेद > काण्ड 20 > सूक्त 135

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 20/ सूक्त 135/ मन्त्र 2
    सूक्त - देवता - प्रजापतिरिन्द्रश्च छन्दः - भुरिगनुष्टुप् सूक्तम् - कुन्ताप सूक्त

    को॑श॒बिले॑ रजनि॒ ग्रन्थे॑र्धा॒नमु॒पानहि॑ पा॒दम्। उत्त॑मां॒ जनि॑मां ज॒न्यानुत्त॑मां॒ जनी॒न्वर्त्म॑न्यात् ॥

    स्वर सहित पद पाठ

    को॒श॒बिले॑ । रजनि॒ । ग्रन्थे॑: । धा॒नम् । उ॒पानहि॑ । पा॒दम् ॥ उत्त॑मा॒म् । जनि॑माम् । ज॒न्या । अनुत्त॑मा॒म् । जनी॒न् । वर्त्म॑न् । यात् ॥१३५.२॥


    स्वर रहित मन्त्र

    कोशबिले रजनि ग्रन्थेर्धानमुपानहि पादम्। उत्तमां जनिमां जन्यानुत्तमां जनीन्वर्त्मन्यात् ॥

    स्वर रहित पद पाठ

    कोशबिले । रजनि । ग्रन्थे: । धानम् । उपानहि । पादम् ॥ उत्तमाम् । जनिमाम् । जन्या । अनुत्तमाम् । जनीन् । वर्त्मन् । यात् ॥१३५.२॥

    अथर्ववेद - काण्ड » 20; सूक्त » 135; मन्त्र » 2

    Translation -
    As in the night there is cleft for keeping safe gold etc, as there is the tie for securing things, as there is shoe for safty of foot, so you O men attain in this world the beauty, excellent movement and created objects,

    इस भाष्य को एडिट करें
    Top