अथर्ववेद - काण्ड 20/ सूक्त 135/ मन्त्र 2
सूक्त -
देवता - प्रजापतिरिन्द्रश्च
छन्दः - भुरिगनुष्टुप्
सूक्तम् - कुन्ताप सूक्त
को॑श॒बिले॑ रजनि॒ ग्रन्थे॑र्धा॒नमु॒पानहि॑ पा॒दम्। उत्त॑मां॒ जनि॑मां ज॒न्यानुत्त॑मां॒ जनी॒न्वर्त्म॑न्यात् ॥
स्वर सहित पद पाठको॒श॒बिले॑ । रजनि॒ । ग्रन्थे॑: । धा॒नम् । उ॒पानहि॑ । पा॒दम् ॥ उत्त॑मा॒म् । जनि॑माम् । ज॒न्या । अनुत्त॑मा॒म् । जनी॒न् । वर्त्म॑न् । यात् ॥१३५.२॥
स्वर रहित मन्त्र
कोशबिले रजनि ग्रन्थेर्धानमुपानहि पादम्। उत्तमां जनिमां जन्यानुत्तमां जनीन्वर्त्मन्यात् ॥
स्वर रहित पद पाठकोशबिले । रजनि । ग्रन्थे: । धानम् । उपानहि । पादम् ॥ उत्तमाम् । जनिमाम् । जन्या । अनुत्तमाम् । जनीन् । वर्त्मन् । यात् ॥१३५.२॥
अथर्ववेद - काण्ड » 20; सूक्त » 135; मन्त्र » 2
Translation -
As in the night there is cleft for keeping safe gold etc, as there is the tie for securing things, as there is shoe for safty of foot, so you O men attain in this world the beauty, excellent movement and created objects,