अथर्ववेद - काण्ड 20/ सूक्त 135/ मन्त्र 9
सूक्त -
देवता - प्रजापतिरिन्द्रश्च
छन्दः - विराडार्षी पङ्क्तिः
सूक्तम् - कुन्ताप सूक्त
आदि॑त्या रु॒द्रा वस॑व॒स्त्वेनु॑ त इ॒दं राधः॒ प्रति॑ गृभ्णीह्यङ्गिरः। इ॒दं राधो॑ वि॒भु प्रभु॑ इ॒दं राधो॑ बृ॒हत्पृथु॑ ॥
स्वर सहित पद पाठआदि॑त्या: । रु॒द्रा: । वस॑व॒ । त्वे । अनु॑ । ते । इ॒दम् । राध॒: । प्रति॑ । गृभ्णीहि ।अङ्गिर: ॥ इ॒दम् । राध॑: । वि॒भु । प्रभु॑ । इ॒दम् । राध॑: । बृ॒हत् । पृथु॑ ॥१३५.९॥
स्वर रहित मन्त्र
आदित्या रुद्रा वसवस्त्वेनु त इदं राधः प्रति गृभ्णीह्यङ्गिरः। इदं राधो विभु प्रभु इदं राधो बृहत्पृथु ॥
स्वर रहित पद पाठआदित्या: । रुद्रा: । वसव । त्वे । अनु । ते । इदम् । राध: । प्रति । गृभ्णीहि ।अङ्गिर: ॥ इदम् । राध: । विभु । प्रभु । इदम् । राध: । बृहत् । पृथु ॥१३५.९॥
अथर्ववेद - काण्ड » 20; सूक्त » 135; मन्त्र » 9
Translation -
O man of wisdom and austerity, the men of high attainments know as Adityas, Rudras and Vasus- adhere to you. You accept this liberal gift. This bountee is spreading, powerful and it is large and vast.