अथर्ववेद - काण्ड 20/ सूक्त 135/ मन्त्र 7
सूक्त -
देवता - प्रजापतिरिन्द्रश्च
छन्दः - भुरिगार्षी त्रिष्टुप्
सूक्तम् - कुन्ताप सूक्त
तां ह॑ जरितर्नः॒ प्रत्य॑गृभ्णं॒स्तामु ह॑ जरितर्नः॒ प्रत्य॑गृभ्णः। अहा॑नेतरसं न॒ वि चे॒तना॑नि य॒ज्ञानेत॑रसं न॒ पुरो॒गवा॑मः ॥
स्वर सहित पद पाठताम् । ह॑ । जरित: । न॒: । प्रति॑ । अ॑गृभ्ण॒न् । ताम् । ऊं॒ इति॑ । ह॑ । जरित: । न॒: । प्रति॑ । अ॑गृभ्ण: ॥ अहा॑नेतरसम् । न॒ । वि । चे॒तना॑नि । य॒ज्ञानेत॑रसम् । न॒ । पुरो॒गवा॑म: ॥१३५.७॥
स्वर रहित मन्त्र
तां ह जरितर्नः प्रत्यगृभ्णंस्तामु ह जरितर्नः प्रत्यगृभ्णः। अहानेतरसं न वि चेतनानि यज्ञानेतरसं न पुरोगवामः ॥
स्वर रहित पद पाठताम् । ह । जरित: । न: । प्रति । अगृभ्णन् । ताम् । ऊं इति । ह । जरित: । न: । प्रति । अगृभ्ण: ॥ अहानेतरसम् । न । वि । चेतनानि । यज्ञानेतरसम् । न । पुरोगवाम: ॥१३५.७॥
अथर्ववेद - काण्ड » 20; सूक्त » 135; मन्त्र » 7
Translation -
O devotee, these learned men have accepted that bountee for us and You, O devotee, it is sure, you bring that. Let us, in foremost position, attain the brod-based activity, consciousness and the intents of Yajna.