Loading...
अथर्ववेद > काण्ड 20 > सूक्त 141

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 20/ सूक्त 141/ मन्त्र 3
    सूक्त - शशकर्णः देवता - अश्विनौ छन्दः - अनुष्टुप् सूक्तम् - सूक्त १४१

    यद॒द्याश्विना॑व॒हं हु॒वेय॒ वाज॑सातये। यत्पृ॒त्सु तु॒र्वणे॒ सह॒स्तच्छ्रेष्ठ॑म॒श्विनो॒रवः॑ ॥

    स्वर सहित पद पाठ

    यत् । अ॒द्य । अ॒श्विनौ॑ । अ॒हम् । हु॒वेय॑ । वाज॑ऽसातये ॥ यत् । पृ॒त्ऽसु । तु॒र्वणे॑ । सह॑: । तत् । श्रेष्ठ॑म् । अ॒श्विनो॑: । अव॑: ॥१४१.३॥


    स्वर रहित मन्त्र

    यदद्याश्विनावहं हुवेय वाजसातये। यत्पृत्सु तुर्वणे सहस्तच्छ्रेष्ठमश्विनोरवः ॥

    स्वर रहित पद पाठ

    यत् । अद्य । अश्विनौ । अहम् । हुवेय । वाजऽसातये ॥ यत् । पृत्ऽसु । तुर्वणे । सह: । तत् । श्रेष्ठम् । अश्विनो: । अव: ॥१४१.३॥

    अथर्ववेद - काण्ड » 20; सूक्त » 141; मन्त्र » 3

    Translation -
    I for the gain of power and knowledge call Ashvinau, the commander and King as their strength is meant to destry foemen in battles. Thus their protective power is excellent.

    इस भाष्य को एडिट करें
    Top