अथर्ववेद - काण्ड 20/ सूक्त 141/ मन्त्र 5
यन्ना॑सत्या परा॒के अ॑र्वा॒के अस्ति॑ भेष॒जम्। तेन॑ नू॒नं वि॑म॒दाय॑ प्रचेतसा छ॒र्दिर्व॒त्साय॑ य॒च्छत॑म् ॥
स्वर सहित पद पाठयत् । ना॒स॒त्या॒ । प॒रा॒के । अ॒र्वा॒के । अस्ति॑ । भे॒ष॒जम् ॥ तेन॑ । नू॒नम् । वि॒ऽम॒दाय॑ । प्र॒ऽचे॒त॒सा॑ । छ॒र्दि: । व॒त्साय॑ । य॒च्छ॒त॒म् ॥१४१.५॥
स्वर रहित मन्त्र
यन्नासत्या पराके अर्वाके अस्ति भेषजम्। तेन नूनं विमदाय प्रचेतसा छर्दिर्वत्साय यच्छतम् ॥
स्वर रहित पद पाठयत् । नासत्या । पराके । अर्वाके । अस्ति । भेषजम् ॥ तेन । नूनम् । विऽमदाय । प्रऽचेतसा । छर्दि: । वत्साय । यच्छतम् ॥१४१.५॥
अथर्ववेद - काण्ड » 20; सूक्त » 141; मन्त्र » 5
Translation -
O truthful physician and surgeon, what ever healing medicine is available in the near place and whatever in distant place, there by, O learned ones, give relief to man in trouble (Vimadaya) and the man loved by all.