Loading...
अथर्ववेद > काण्ड 20 > सूक्त 141

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 20/ सूक्त 141/ मन्त्र 4
    सूक्त - शशकर्णः देवता - अश्विनौ छन्दः - बृहती सूक्तम् - सूक्त १४१

    आ नू॒नं या॑तमश्विने॒मा ह॒व्यानि॑ वां हि॒ता। इ॒मे सोमा॑सो॒ अधि॑ तु॒र्वशे॒ यदा॑वि॒मे कण्वे॑षु वा॒मथ॑ ॥

    स्वर सहित पद पाठ

    आ । नू॒नम् । या॒त॒म् । अ॒श्वि॒ना॒ । इ॒मा । ह॒व्यानि॑ । वा॒म् । हि॒ता ॥ इ॒मे । सोमा॑स: । अधि॑ । तु॒र्वशे॑ । यदौ॑ । इ॒मे । कण्वे॑षु । वा॒म् । अथ॑ ॥१४१.४॥


    स्वर रहित मन्त्र

    आ नूनं यातमश्विनेमा हव्यानि वां हिता। इमे सोमासो अधि तुर्वशे यदाविमे कण्वेषु वामथ ॥

    स्वर रहित पद पाठ

    आ । नूनम् । यातम् । अश्विना । इमा । हव्यानि । वाम् । हिता ॥ इमे । सोमास: । अधि । तुर्वशे । यदौ । इमे । कण्वेषु । वाम् । अथ ॥१४१.४॥

    अथर्ववेद - काण्ड » 20; सूक्त » 141; मन्त्र » 4

    Translation -
    O commander and King, you surely come hitherwards. For you both these palatable preparations are kept safe. These prosperties and strength which remain in the man having control over violent powers, which are in ordinary man (Yadav) and which of them are in learned men, really are of yours.

    इस भाष्य को एडिट करें
    Top