अथर्ववेद - काण्ड 4/ सूक्त 6/ मन्त्र 4
यस्त॒ आस्य॒त्पञ्चा॑ङ्गुरिर्व॒क्राच्चि॒दधि॒ धन्व॑नः। अ॑पस्क॒म्भस्य॑ श॒ल्यान्निर॑वोचम॒हं वि॒षम् ॥
स्वर सहित पद पाठय: । ते॒ । आस्य॑त् । पञ्च॑ऽअङ्गुरि: । व॒क्रात् । चि॒त् । अधि॑ । धन्व॑न: । अ॒प॒ऽस्क॒म्भस्य॑ । श॒ल्यात् । नि: । अ॒वो॒च॒म् । अ॒हम् । वि॒षम् ॥६.४॥
स्वर रहित मन्त्र
यस्त आस्यत्पञ्चाङ्गुरिर्वक्राच्चिदधि धन्वनः। अपस्कम्भस्य शल्यान्निरवोचमहं विषम् ॥
स्वर रहित पद पाठय: । ते । आस्यत् । पञ्चऽअङ्गुरि: । वक्रात् । चित् । अधि । धन्वन: । अपऽस्कम्भस्य । शल्यात् । नि: । अवोचम् । अहम् । विषम् ॥६.४॥
अथर्ववेद - काण्ड » 4; सूक्त » 6; मन्त्र » 4
Subject - Poison
Translation -
The five-fingered hand, has shot you from a curved bow; from the point of that arrow, I hereby take away the poison: