अथर्ववेद - काण्ड 4/ सूक्त 6/ मन्त्र 7
ये अपी॑ष॒न्ये अदि॑ह॒न्य आस्य॒न्ये अ॒वासृ॑जन्। सर्वे॑ ते॒ वध्र॑यः कृ॒ता वध्रि॑र्विषगि॒रिः कृ॒तः ॥
स्वर सहित पद पाठये । अपी॑षन् । ये । अदि॑हन् । ये । आस्य॑न् । ये । अ॒व॒ऽअसृ॑जन् । सर्वे॑ । ते । वध्र॑य: । कृ॒ता: । वध्रि॑: । वि॒ष॒ऽगि॒रि: । कृ॒त: ॥६.७॥
स्वर रहित मन्त्र
ये अपीषन्ये अदिहन्य आस्यन्ये अवासृजन्। सर्वे ते वध्रयः कृता वध्रिर्विषगिरिः कृतः ॥
स्वर रहित पद पाठये । अपीषन् । ये । अदिहन् । ये । आस्यन् । ये । अवऽअसृजन् । सर्वे । ते । वध्रय: । कृता: । वध्रि: । विषऽगिरि: । कृत: ॥६.७॥
अथर्ववेद - काण्ड » 4; सूक्त » 6; मन्त्र » 7
Translation -
Those who have mashed you fine, those who have smeared, those who have hurled you, and those who have thrown you, all of them I have made impotent. The mountain, producing the poison, also has been made impotent.