अथर्ववेद - काण्ड 4/ सूक्त 6/ मन्त्र 8
वध्र॑यस्ते खनि॒तारो॒ वध्रि॒स्त्वम॑स्योषधे। वध्रिः॒ स पर्व॑तो गि॒रिर्यतो॑ जा॒तमि॒दं वि॒षम् ॥
स्वर सहित पद पाठवध्र॑य: । ते॒ । ख॒नि॒तार॑: । वध्रि॑: । त्वम् । अ॒सि॒ । ओ॒ष॒धे॒ । वध्रि॑: । स: । पर्व॑त: । गि॒रि: । यत॑: । जा॒तम् । इ॒दम् । वि॒षम् ॥६.८॥
स्वर रहित मन्त्र
वध्रयस्ते खनितारो वध्रिस्त्वमस्योषधे। वध्रिः स पर्वतो गिरिर्यतो जातमिदं विषम् ॥
स्वर रहित पद पाठवध्रय: । ते । खनितार: । वध्रि: । त्वम् । असि । ओषधे । वध्रि: । स: । पर्वत: । गिरि: । यत: । जातम् । इदम् । विषम् ॥६.८॥
अथर्ववेद - काण्ड » 4; सूक्त » 6; मन्त्र » 8
Translation -
May impotent become the diggers of poison; impotent (badhri) may you become O poisonous plant. May that mountain become impotent from where this poison (is produced) has come out.