Loading...
अथर्ववेद > काण्ड 4 > सूक्त 6

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 4/ सूक्त 6/ मन्त्र 1
    सूक्त - गरुत्मान् देवता - तक्षकः, ब्राह्मणः छन्दः - अनुष्टुप् सूक्तम् - विषघ्न सूक्त

    ब्रा॑ह्म॒णो ज॑ज्ञे प्रथ॒मो दश॑शीर्षो॒ दशा॑स्यः। स सोमं॑ प्रथ॒मः प॑पौ॒ स च॑कारार॒सं वि॒षम् ॥

    स्वर सहित पद पाठ

    ब्रा॒ह्म॒ण: । ज॒ज्ञे॒ । प्र॒थ॒म: । दश॑ऽशीर्ष: । दश॑ऽआस्य: । स: । सोम॑म् । प्र॒थ॒म: । प॒पौ॒ । स: । च॒का॒र॒ । अ॒र॒सम् । वि॒षम् ॥६.१॥


    स्वर रहित मन्त्र

    ब्राह्मणो जज्ञे प्रथमो दशशीर्षो दशास्यः। स सोमं प्रथमः पपौ स चकारारसं विषम् ॥

    स्वर रहित पद पाठ

    ब्राह्मण: । जज्ञे । प्रथम: । दशऽशीर्ष: । दशऽआस्य: । स: । सोमम् । प्रथम: । पपौ । स: । चकार । अरसम् । विषम् ॥६.१॥

    अथर्ववेद - काण्ड » 4; सूक्त » 6; मन्त्र » 1

    Translation -
    The intellectual, the first and foremost, with ten heads and ten mouths, comes into being was born. He is the first to drink of the devotional bliss. He makes the poison ineffective.

    इस भाष्य को एडिट करें
    Top