अथर्ववेद - काण्ड 4/ सूक्त 9/ मन्त्र 2
सूक्त - भृगुः
देवता - त्रैककुदाञ्जनम्
छन्दः - ककुम्मत्यनुष्टुप्
सूक्तम् - आञ्जन सूक्त
प॑रि॒पाणं॒ पुरु॑षाणां परि॒पाणं॒ गवा॑मसि। अश्वा॑ना॒मर्व॑तां परि॒पाणा॑य तस्थिषे ॥
स्वर सहित पद पाठप॒रि॒ऽपान॑म् । पुरु॑षाणाम् । प॒रि॒ऽपान॑म् । गवा॑म् । अ॒सि॒ । अश्वा॑नाम् । अर्व॑ताम् । प॒रि॒ऽपाना॑य । त॒स्थि॒षे॒ ॥९.२॥
स्वर रहित मन्त्र
परिपाणं पुरुषाणां परिपाणं गवामसि। अश्वानामर्वतां परिपाणाय तस्थिषे ॥
स्वर रहित पद पाठपरिऽपानम् । पुरुषाणाम् । परिऽपानम् । गवाम् । असि । अश्वानाम् । अर्वताम् । परिऽपानाय । तस्थिषे ॥९.२॥
अथर्ववेद - काण्ड » 4; सूक्त » 9; मन्त्र » 2
Translation -
You are all round protection (Paripanam) for men; all round protection for cows as well. You stand for all round protection of fleet-footed (arvatam) horses.