अथर्ववेद - काण्ड 4/ सूक्त 9/ मन्त्र 3
सूक्त - भृगुः
देवता - त्रैककुदाञ्जनम्
छन्दः - पथ्यापङ्क्तिः
सूक्तम् - आञ्जन सूक्त
उ॒तासि॑ परि॒पाणं॑ यातु॒जम्भ॑नमाञ्जन। उ॒तामृत॑स्य॒ त्वं वे॒त्थाथो॑ असि जीव॒भोज॑न॒मथो॑ हरितभेष॒जम् ॥
स्वर सहित पद पाठउ॒त । अ॒सि॒ । प॒रि॒ऽपान॑म् । या॒तु॒ऽजम्भ॑नम् । आ॒ऽअ॒ञ्ज॒न॒ । उ॒त । अ॒मृत॑स्य । त्वम् । वे॒त्थ॒ । अथो॒ इति॑ । अ॒सि॒ । जी॒व॒ऽभोज॑नम् । अथो॒ इति॑ । ह॒रि॒त॒ऽभे॒ष॒जम् ॥९.३॥
स्वर रहित मन्त्र
उतासि परिपाणं यातुजम्भनमाञ्जन। उतामृतस्य त्वं वेत्थाथो असि जीवभोजनमथो हरितभेषजम् ॥
स्वर रहित पद पाठउत । असि । परिऽपानम् । यातुऽजम्भनम् । आऽअञ्जन । उत । अमृतस्य । त्वम् । वेत्थ । अथो इति । असि । जीवऽभोजनम् । अथो इति । हरितऽभेषजम् ॥९.३॥
अथर्ववेद - काण्ड » 4; सूक्त » 9; मन्त्र » 3
Translation -
You are an all round protection, O ointment, killer of viruses: You give immortality. More-over you are delight (rejoicing, of living beings, as well as the remedy for jaundice)