अथर्ववेद - काण्ड 4/ सूक्त 9/ मन्त्र 1
सूक्त - भृगुः
देवता - त्रैककुदाञ्जनम्
छन्दः - अनुष्टुप्
सूक्तम् - आञ्जन सूक्त
एहि॑ जी॒वं त्राय॑माणं॒ पर्व॑तस्या॒स्यक्ष्य॑म्। विश्वे॑भिर्दे॒वैर्द॒त्तं प॑रि॒धिर्जीव॑नाय॒ कम् ॥
स्वर सहित पद पाठआ । इ॒हि॒ । जी॒वम् । त्राय॑माणम् । पर्व॑तस्य । अ॒सि॒ । अक्ष्य॑म् । विश्वे॑भि: । दे॒वै: । द॒त्तम् । प॒रि॒ऽधि: । जीव॑नाय । कम् ॥९.१॥
स्वर रहित मन्त्र
एहि जीवं त्रायमाणं पर्वतस्यास्यक्ष्यम्। विश्वेभिर्देवैर्दत्तं परिधिर्जीवनाय कम् ॥
स्वर रहित पद पाठआ । इहि । जीवम् । त्रायमाणम् । पर्वतस्य । असि । अक्ष्यम् । विश्वेभि: । देवै: । दत्तम् । परिऽधि: । जीवनाय । कम् ॥९.१॥
अथर्ववेद - काण्ड » 4; सूक्त » 9; मन्त्र » 1
Subject - Traikakudañjanam - Ointment
Translation -
May you come to save the living being. You are of the (Trikakut) mountain, beneficial to the eyes and the other sense organs. You have been bestowed by all the bounties of Nature as a protective enclosure for a happy life.