Loading...
अथर्ववेद > काण्ड 5 > सूक्त 14

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 5/ सूक्त 14/ मन्त्र 11
    सूक्त - शुक्रः देवता - कृत्यापरिहरणम् छन्दः - त्रिपदासाम्नी त्रिष्टुप् सूक्तम् - कृत्यापरिहरण सूक्त

    उदे॒णीव॑ वार॒ण्य॑भि॒स्कन्धं॑ मृ॒गीव॑। कृ॒त्या क॒र्तार॑मृच्छतु ॥

    स्वर सहित पद पाठ

    उत् । ए॒णीऽइ॑व । वा॒र॒णी । अ॒भि॒ऽस्कन्द॑म् । मृ॒गीऽइ॑व । कृ॒त्या । क॒र्तार॑म् । ऋ॒च्छ॒तु॒ ॥१४.११॥


    स्वर रहित मन्त्र

    उदेणीव वारण्यभिस्कन्धं मृगीव। कृत्या कर्तारमृच्छतु ॥

    स्वर रहित पद पाठ

    उत् । एणीऽइव । वारणी । अभिऽस्कन्दम् । मृगीऽइव । कृत्या । कर्तारम् । ऋच्छतु ॥१४.११॥

    अथर्ववेद - काण्ड » 5; सूक्त » 14; मन्त्र » 11
    Top