Loading...
अथर्ववेद > काण्ड 5 > सूक्त 14

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 5/ सूक्त 14/ मन्त्र 5
    सूक्त - शुक्रः देवता - कृत्यापरिहरणम् छन्दः - अनुष्टुप् सूक्तम् - कृत्यापरिहरण सूक्त

    कृ॒त्याः स॑न्तु कृत्या॒कृते॑ श॒पथः॑ शपथीय॒ते। सु॒खो रथ॑ इव वर्ततां कृ॒त्या कृ॑त्या॒कृतं॒ पुनः॑ ॥

    स्वर सहित पद पाठ

    कृ॒त्या: । स॒न्तु॒ । कृ॒त्या॒ऽकृते॑ । श॒पथ॑: । श॒प॒थि॒ऽय॒ते । सु॒ख: । रथ॑:ऽइव । व॒र्त॒ता॒म् । कृ॒त्या । कृ॒त्या॒ऽकृत॑म् । पुन॑: ॥१४.५॥


    स्वर रहित मन्त्र

    कृत्याः सन्तु कृत्याकृते शपथः शपथीयते। सुखो रथ इव वर्ततां कृत्या कृत्याकृतं पुनः ॥

    स्वर रहित पद पाठ

    कृत्या: । सन्तु । कृत्याऽकृते । शपथ: । शपथिऽयते । सुख: । रथ:ऽइव । वर्तताम् । कृत्या । कृत्याऽकृतम् । पुन: ॥१४.५॥

    अथर्ववेद - काण्ड » 5; सूक्त » 14; मन्त्र » 5

    Translation -
    May the fatal contrivances be for him, who makes fatal contrivances; may the cause be for the curser. Like a pleasure-giving chariot, may the fatal contrivance go back to its maker.

    इस भाष्य को एडिट करें
    Top