अथर्ववेद - काण्ड 5/ सूक्त 27/ मन्त्र 10
सूक्त - ब्रह्मा
देवता - इळा, सरस्वती, भारती
छन्दः - षट्पदा अनुष्टुब्गर्भा परातिजगती
सूक्तम् - अग्नि सूक्त
तन्न॑स्तु॒रीप॒मद्भु॑तं पुरु॒क्षु। देव॑ त्वष्टा रा॒यस्पो॑षं॒ वि ष्य॒ नाभि॑मस्य ॥
स्वर सहित पद पाठतत् । न॒: । तु॒रीष॑म् । अत्ऽभु॑तम् । पु॒रु॒ऽक्षु । देव॑ । त्व॒ष्ट॒: । रा॒य: । पोष॑म् । वि । स्य॒ । नाभि॑म् । अ॒स्य ॥२७.१०॥
स्वर रहित मन्त्र
तन्नस्तुरीपमद्भुतं पुरुक्षु। देव त्वष्टा रायस्पोषं वि ष्य नाभिमस्य ॥
स्वर रहित पद पाठतत् । न: । तुरीषम् । अत्ऽभुतम् । पुरुऽक्षु । देव । त्वष्ट: । राय: । पोषम् । वि । स्य । नाभिम् । अस्य ॥२७.१०॥
अथर्ववेद - काण्ड » 5; सूक्त » 27; मन्त्र » 10
Translation -
O divine universal architect (tvastr), may you pour on us that quick-coming and wonderful abundance of riches which resides in the multitude. May you release the central knot of this sacrificer. (Also Yv. XXVII.20) (Tvastr)