Loading...
अथर्ववेद > काण्ड 5 > सूक्त 27

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 5/ सूक्त 27/ मन्त्र 8
    सूक्त - ब्रह्मा देवता - इळा, सरस्वती, भारती छन्दः - संस्तारपङ्क्तिः सूक्तम् - अग्नि सूक्त

    उ॑रु॒व्यच॑सा॒ग्नेर्धाम्ना॒ पत्य॑माने। आ सु॒ष्वय॑न्ती यज॒ते उ॒पाके॑ उ॒षासा॒नक्तेमं य॒ज्ञम॑वतामध्व॒रं नः॑ ॥

    स्वर सहित पद पाठ

    उ॒रु॒ऽव्यच॑सा । अ॒ग्ने: । धाम्ना॑ । पत्य॑माने॒ इति॑ । आ । सु॒स्वय॑न्ती॒ इति॑ । य॒ज॒ते॒ इति॑ । उ॒पाके॒ इति॑ । उ॒षसा॒नक्ता॑ । इ॒मम् । य॒ज्ञम् । अ॒व॒ता॒म् । अ॒ध्व॒रम् । न॒: ॥२७.८॥


    स्वर रहित मन्त्र

    उरुव्यचसाग्नेर्धाम्ना पत्यमाने। आ सुष्वयन्ती यजते उपाके उषासानक्तेमं यज्ञमवतामध्वरं नः ॥

    स्वर रहित पद पाठ

    उरुऽव्यचसा । अग्ने: । धाम्ना । पत्यमाने इति । आ । सुस्वयन्ती इति । यजते इति । उपाके इति । उषसानक्ता । इमम् । यज्ञम् । अवताम् । अध्वरम् । न: ॥२७.८॥

    अथर्ववेद - काण्ड » 5; सूक्त » 27; मन्त्र » 8

    Translation -
    May dawn and night, ruling from the far extending realm of the adorable Lord, coming towards us, accordant with each other; keeping close, protect this our sacrifice which is free from violence. (Also Yv. XXVII. 16 and 17). (usasanaktà)

    इस भाष्य को एडिट करें
    Top